Mahāpratisarāstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

महाप्रतिसरास्तोत्रम्

mahāpratisarāstotram


om namaḥ śrīmahāpratisarāyai



yasyāḥ smaraṇamātreṇa sarve pāpāḥ kṣayaṃ gatāḥ |

yayā yukto vajrakāyo namastasyai namo namaḥ || 1 ||

yāṃ smaran rākṣasaḥ krūro māṭharaṃ kukṣisaṃsthitam |

prākṣipad goviṣaṃ nadyāṃ namastasyai namo namaḥ || 2 ||

yā'rakṣat vaṇijaḥ putraṃ krūrasarpād vadhodyatāt |

viṣadāhamumūrṣuṃ ca namastasyai namo namaḥ || 3 ||

brahmadatto mahārājo yayā rakṣitamastakaḥ |

ripuṃ jitvā virājo'bhūnnamastasyai namo namaḥ || 4 ||

bhikṣurduḥśīlako rogī yayā kaṇṭhe prabandhitaḥ |

prāṇānmuktvā yayau svargaṃ namastasyai namo namaḥ || 5 ||

samudre potasaṃkṣubdhe vaṇijāṃ prāṇarakṣakaḥ |

yāṃ smaran sārthavāho'bhūnnamastasyai namo namaḥ || 6 ||

yasyāṃ ca pratibaddhāyāṃ bhāryāyāṃ sutamāptavān |

prasāritabhujo rājā namastasyai namo namaḥ || 7 ||

daridro yāṃ prati smṛtvā dīnārān pradadau jine |

rājā'bhīṣṭapradātā'bhūnnamastasyai namo namaḥ || 8 ||

yāṃ prabaddhvā'surairyuddhaṃ śakraścūḍāmaṇau prabhuḥ |

labdhavān vijayaṃ vajrī namastasyai namo namaḥ || 9 ||

yasyā mantrabalenaiva pūrya pāramitāśca ṣaṭ |

mārā jitā jinairbuddhairnamastasyai namo namaḥ || 10 ||

apadhīro vadhārho'pi prakṣiptaḥ sarvasaṅkaṭe |

yāṃ smṛtvā parimukto'bhūnnamastasyai namo namaḥ || 11 ||

yayā bandhitakaṇṭhaśca mukto'bhūt pāpasaṅkaṭāt |

nagare nāyako'bhūcca namastasyai namo namaḥ || 12 ||

yā cā'parājitā vidyā sarvabuddhaiśca dhāritā |

mudritā bhāṣitā nityaṃ paṭhitā parideśitā || 13 ||

likhitā moditā sattvahitāya pūjitā sadā |

smṛtā kāyagatā kṛtvā namastasyai namo namaḥ || 14 ||

yasyāḥ smaraṇamātrānna durlabhaṃ bhuvanatraye |

pāṭhasvādhyāyanādvāpi namastasyai namo namaḥ || 15 ||

yā vidyā durlabhā buddhairvyākṛtā suptaśaṃsitā |

mahatī dhāraṇī khyātā sarvapāpakṣayaṅkarī || 16 ||

mahābalā mahāvīryā mahātejā mahatprabhā |

mahāguṇavatī vidyā sarvabhāravidāraṇī || 17 ||

pāpasandhisamudghātī mārabandhapramocanī |

jananī bodhisattvānāṃ sarvaduṣṭavināśinī || 18 ||

rakṣaṇī poṣaṇī dhātrī paramantravighātinī |

kārkhodaviṣayogānāṃ vidhvaṃsanakarī śivā || 19 ||

mahādhyānaratānāṃ ca gṛhṇatāṃ likhatāṃ sadā |

pāṭhādhyayanakṛtāṃ nityaṃ dadhatāṃ śṛṇvatāṃ tathā || 20 ||

parebhyo deśitā caiva nityaṃ manasi bhāvitā |

sā pustakagatāṃ kṛtvā pūjyamānā namaskṛtā || 21 ||

sarvapāpaharī bhadrā bodhisaṃbhārapūriṇī |

namastasyai namastasyai namastasyai namo namaḥ || 22 ||

yasyā mantraprabhāveṇa sarvabhayānyupadravāḥ |

duṣṭāḥ suramanuṣyāśca daityagandharvarākṣasāḥ || 23 ||

grahāḥ skandā apasmārāḥ piśācā yakṣakinnarāḥ |

ḍākinyaḥ śākinīsaṃghā nāgā kārkhodavyādhayaḥ || 24 ||

jvarāśca vividhā rogāḥ parakarmakṛtāstathā |

viṣāgniśastramantrāṇi vidyutaḥ kālavāyavaḥ || 25 ||

ativṛṣṭiranāvṛṣṭiḥ sarvaśatrubhayāni ca |

tathānye pāpasargā vā vinaśyanti na saṃśayaḥ || 26 ||

sarvakāryāṇi siddhyanti namastasyai namo namaḥ |

yaścaitāṃ dhārayedvidyāṃ kaṇṭhe bāhau ca mastake || 27 ||

nityaṃ rakṣanti devāstaṃ daityā nāgāśca mānuṣāḥ |

gandharvāḥ kinnarā yakṣā bhūtapretapiśācakāḥ || 28 ||

ḍākinyo rākṣasā dūtyaḥ kūṣmāṇḍāḥ kaṭhapūtanāḥ |

trisandhyaṃ yaḥ paṭhennityaṃ buddhā rakṣanti taṃ sadā || 29 ||

pratyekāḥ śrāvakāścaiva bodhisattvā mahardhikāḥ |

yoginaḥ siddhamantrāśca mahāvīryā maharṣayaḥ || 30 ||

vajrapāṇiśca yakṣendraḥ śakraśca tridaśaiḥ saha |

catvāraśca mahārājā brahmaviṣṇumaheśvarāḥ || 31 ||

nandikṛṣṇo mahākālaḥ kārtikeyo gaṇeśvaraḥ |

bhairavā mātṛkā durgāstathā'nye mārakāyikāḥ || 32 ||

vidyādevyo mahāvīryā mahābalaparākramāḥ |

māmakī bhṛkuṭī tārā cāṅkuśī vajraśṛṅkhalā || 33 ||

mahāśvetā mahākālī vajradūtī supāśikā |

vajramālā mahāvidyā suvīryā'mṛtakuṇḍalī || 34 ||

vajrā'parājitā caṇḍī kālakarṇī mahābalā |

tathā dhanyā mahābhāgā padmakuṇḍalireva ca || 35 ||

maṇicūḍā puṣpadantī svarṇakeśī ca piṅgalā |

ekajaṭā mahādevī dhanyā vidyunmālinī || 36 ||

kapālinī ca laṅkeśī brahmakṣitikanāyikā |

hārītī pāñcikāścaiva śaṅkhinī kūṭadantinī || 37 ||

śrīḥ sarasvatī lakṣmīḥ siddheśvarī sadānugā |

tamevā'nye'pi rakṣanti yasya vidyā kare sthitā || 38 ||

sa bhavet sarvasattvānāṃ mokṣārthaṃ ca samudyataḥ |

namastasyai namastasyai namastasyai namo namaḥ || 39 ||



śrīmahāpratisarāstotraṃ samāptam ||